यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कवाज¦ प्र॰ कङ्कस्य वाज एववाजः पक्षोऽस्य। कङ्कपत्रे वाण-भेदे कङ्कपक्षोऽप्यत्र। कङ्कस्य वाजः जातोऽस्य तार॰ इतच्। कङ्कवाजित कङ्कपक्षयुक्ते सायके।
“अताडयदमेयात्मानवभिः कङ्कवाजितैः” भा॰ भी॰

११

७ अ॰।

"https://sa.wiktionary.org/w/index.php?title=कङ्कवाज&oldid=255867" इत्यस्माद् प्रतिप्राप्तम्