यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्क् [kaṅk], 1 Ā. To go.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्क् cl.1 A1. कङ्कते, चकङ्के, कङ्किता, etc. ,to go Dha1tup. iv , 20 ; ([ cf. Hib. cichet , " walking " ; Lith. kanku4 , " to come to. "])

"https://sa.wiktionary.org/w/index.php?title=कङ्क्&oldid=255969" इत्यस्माद् प्रतिप्राप्तम्