यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कब, ऋ ङ स्तुतौ । वर्णे । इति कविकल्पद्रुमः । (भ्वां- आत्मं-सकं-सेट्-ऋदित् ।) वर्णः शुक्लादिक्रिया । ऋ अचकाबत् । ङ कबते कविर्विष्णुम् । कबते प्रतिमां चित्रकारः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कब¦ स्तुतौ वर्णेच भवा॰ सक॰ प॰ सेट्। कबति अकबिष्ट चकाबऋदित् णिचि अचकावत्। प्रनिकवति।

कब¦ स्तुतौ वर्ण्णने च भ्वा॰ आत्म॰ सक॰ सेट्। कवते अकविष्ट। चकवे णिच्--कावयति ते ऋदित् अचकावत्। प्रनिकवते

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कब(ऋ)कबृ¦ r. 1st cl. (कबते)
1. To colour, to tinge with various hues.
2. To praise.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कब [kaba] व [v] न्धिन् [ndhin], (व) न्धिन् a. 'Endowed with water', epithet of the Maruts; अर्यमणो न मरुतः कबन्धिनः Rv.5.54.8. -m. N. of Kātyāyana. कबन्धी कात्यायनः पप्रच्छ Praśna. Up.1.1.

"https://sa.wiktionary.org/w/index.php?title=कब&oldid=494866" इत्यस्माद् प्रतिप्राप्तम्