यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णल¦ पु॰ कृष्णोवर्ण्णोऽस्त्यस्यार्द्धफले सिध्मा॰ लच्। गुञ्जावृक्षेशब्दचि॰ तत्रार्थे स्त्री अमरः

२ तत्फले न॰।
“द्वे कृष्णले पल-धृते विज्ञेयोमध्यमोयवः” मनुः।
“त्रियवं त्वेककृष्णलम्”।
“स दण्ड्यः कृष्णलान्यष्टौ” मनुः।
“जालसूर्य्यमरीचिस्थं त्रस-रेणु रजः स्मृतम्। तेऽष्टौ लिक्षा, तु तास्तिस्रोराजसर्षपउच्यते। गौरस्तु ते त्वयः, षट् ते यवोमध्यस्तु, ते त्रयः। कृष्णलः, पञ्च ते माषः” इति याज्ञ॰ परिभाषिते

३ वरिमा-णभेदे पु॰ स्वार्थे क। तत्रार्थे
“पञ्चकृग्णलकोमाषः” मनुःअत्र पञ्च कृष्णलाःपरिभाणमज्यस्येति कन्। इति तु न्याय्यम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णल¦ m. (-लः) A Retti, a weight, the berry so used; or an artificial weight derived from it, the berry averaging about 1 (1/4) grain, the weight 2 3-16 grains. f. (-ला) A shrub bearing a small black and red berry, the Ratti or Gunza: see गुञ्जा। E. कृष्ण blackness, and ल what gets, from ला to obtain, affix ड and fem. affix टाप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णलः [kṛṣṇalḥ], The Gunjā plant. -लम् Its berry; Ms.8.134.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णल n. rarely([ Ya1jn5. i , 362 ]) m. ( g. सिध्मा-दि)the black berry of the plant Abrus precatorius used as a weight (the average weight being between one and two grains) Ka1t2h. TBr. Mn. Ya1jn5. Comm. on Ka1tyS3r. etc.

कृष्णल n. a coin of the same weight Mn. Ya1jn5.

कृष्णल n. a piece of gold of the same weight TS. Kaus3. Nya1yam.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kṛṣṇala denotes the berry of the Abrus precatorius, used as a weight according to the later authorities, one Māṣa (‘bean’) being equated to four Kṛṣṇalas.[१] In the sense of a weight it occurs in the Taittirīva[२] and other Saṃhitās,[३] and later.[४]

Kṛṣṇala, line 1 and note^4, read ‘seed’ for ‘berry.’
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णल न.
शतकृष्णले में प्रयुक्त एक प्रकार का अनाज, मा.श्रौ.सू. 5.1.9.6-11; कृष्णल के दाने के भार के बराबर एक सोने का टुकड़ा, शां.श्रौ.सू. 3.8, श्रौ.को. (अं.) 1.964; भार की तौल के रूप में प्रयुक्त बीज (=यव के दानें); मा.श्रौ.सू. 1०.1.4.6.

  1. Manu, viii. 134.
  2. ii. 3, 2, 1 et seq.
  3. Maitrāyaṇī Saṃhitā, ii. 2, 2;
    Kāṭhaka Saṃhitā, xi. 4 (hiraṇya kṛṣṇala).
  4. Taittirīya Brāhmaṇa, i. 3, 6, 7;
    Anupada Sūtra, ix. 6. In the later language it is also called raktikā or guñjā (being a smooth red berry with a black spot at one end).

    Cf. Weber's edition of the Jyotiṣa, 82 et seq.;
    Indische Strcifen,
    1, 102, 103.
"https://sa.wiktionary.org/w/index.php?title=कृष्णल&oldid=478063" इत्यस्माद् प्रतिप्राप्तम्