यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खक्ख, हासे । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) कोपधः । खादिः । खक्खति । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खक्ख¦ हासे भ्वा॰ पर॰ अक॰ सेट्। खक्खति अखक्खीत्। चखक्ख। प्रनिखक्खति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खक्ख¦ r. 1st cl. (-खक् खति) To laugh, to laugh at or deride; also कख।

"https://sa.wiktionary.org/w/index.php?title=खक्ख&oldid=313793" इत्यस्माद् प्रतिप्राप्तम्