यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगण¦ पु॰ कुशवंश्ये नृपभेदे।
“कुशस्य चातिथिस्तस्मात्” इत्युपक्रमे
“ततो वनस्थलस्तस्माद्वज्रनाभोऽर्कसम्भवः। खगणस्तत्सुतस्तस्मात् विधृतिश्चाभवत् सुतः” भाग॰

९ ,

११ ,

३ , श्लोकः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगण/ ख--गण m. N. of a prince (son of वज्रनाभ) VP. BhP. ix , 12 , 3.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of वज्रनाभ and father of विधृति. भा. IX. १२. 3.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KHAGAṆA : A King born in the family of Śrī Rāma. He was the son of Vajranābha and the father of Vidhṛti. (Bhāgavata, Skandha 10).


_______________________________
*12th word in left half of page 408 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=खगण&oldid=428682" इत्यस्माद् प्रतिप्राप्तम्