यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगान्तकः, पुं, (खगानां अन्तकः यम इव । यद्वा, अन्तयति अन्तं करोति इति । अन्तर्णिच् ततो ण्वुल् ।) श्येनपक्षी । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगान्तक¦ पु॰ अन्तयति अन्तं करोति णिच्--ण्वुल्

६ त॰। श्येनविहगे राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगान्तक¦ m. (-कः) A hawk, falcon. E. खग, and अन्तक destroyer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगान्तक/ ख-- m. " destroyer of birds " , a hawk , falcon L.

"https://sa.wiktionary.org/w/index.php?title=खगान्तक&oldid=498243" इत्यस्माद् प्रतिप्राप्तम्