यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गीक¦ न॰ खड्गो तत्कर्मणि कुशलः बा॰ ईक। दात्रे शब्द-रत्ना॰। तस्य खङ्गकार्य्यकारित्वात् तथात्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्गीक¦ m. (-कः) A sickle, a scythe. E. खङ्ग a scymitar, and इकन् aff.

"https://sa.wiktionary.org/w/index.php?title=खङ्गीक&oldid=314147" इत्यस्माद् प्रतिप्राप्तम्