यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजः, पुं, (खज्यते निर्म्मथ्यतेऽनेन । खज् + करणे अप् । यद्वा, खजति मथ्नातीति । खज् + अच् ।) दर्व्विः । इत्यमरटीकायां भरतः ॥ हाता इति भाषा ॥ (यथा, महाभारते । १२ । २१४ । २१ । “पयस्यन्तर्हितं सर्पिर्यद्वद् निर्म्मथ्यते खजैः । शुक्रं निर्म्मथ्यते तद्बद्देहसङ्कल्पजैः खजैः ॥” “खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम् ॥” इति वाभट्टे चिकित्सास्थाने तृतीयेऽध्याये ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजः [khajḥ], [खज्-अच्]

A churning stick; पयस्यन्तर्हितं सर्पि- र्यद्वन्निर्मथ्यते खजैः Mb.12.214.21.

Agitating, churning.

A ladle or spoon.

जा A churning stick, ladle; खजां च दर्विं च करेण धारयन् Mb.4.8.1.

The hand with the fingers extended.

Churning, agitating, stirring.

Killing, destroying.

A battle.

"https://sa.wiktionary.org/w/index.php?title=खजः&oldid=314204" इत्यस्माद् प्रतिप्राप्तम्