यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजपम्, क्ली, (खज्यते मथ्यते इति । “उषिकुटि- दलिकचिखजिभ्यः कपन् ।” उणां ३ । १४२ । इति कपन् ।) घृतम् । इत्युणादिवृत्तिः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजपम् [khajapam], Clarified butter, ghee.

"https://sa.wiktionary.org/w/index.php?title=खजपम्&oldid=314229" इत्यस्माद् प्रतिप्राप्तम्