यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजा, स्त्री, (खज् + भावे अप् टाप् च ।) मन्थः । मओया इति भाषा ॥ प्रहस्तः । इति मेदिनी ॥ (खज् + करणे अप् स्त्रियां टाप् ।) दर्व्वी । इति हेमचन्द्रः ॥ (यथा, चिकित्सितस्थाने षड्- विंशेऽध्याये सुश्रुतेनोक्तम् । “गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य । खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्व्वरात्रम् ॥” पाकसाधनद्रव्यविशेषः । यथा, महाभारते । ४ । ७ । १ । “खजाञ्च दर्व्वीञ्च करेण धारय- न्नसिञ्च कालाङ्गमकोषमव्रणम् ।”) मारणम् । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजा¦ स्त्री खज--घटा॰ भावे अ।

१ भन्थने (मओता)

२ मारणे हेम॰। कर्त्तरि अच् टाप्। चमसाकारे

३ पाकसाधनद्रव्ये मेदि॰।
“खजाञ्च द{??}करेणथारयन्” भा॰ वि॰

७ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजा f. a churning stick (" a poker " Sch. ) MBh. iv , 231

खजा f. a ladle L.

खजा f. the hand with the fingers extended L.

खजा f. churning , stirring W.

खजा f. killing L.

"https://sa.wiktionary.org/w/index.php?title=खजा&oldid=498262" इत्यस्माद् प्रतिप्राप्तम्