यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजित्, पुं, (खेन आकाशध्यानेन शून्यभावनयेति भावः जयति संसारभावं यः । जि + क्विप् । शून्य- वादिनां बौद्धानां शून्यं सर्व्वमेव इत्याकार- भावनया संसारभावजयनात् तथात्वम् ।) बुद्ध- विशेषः । इति हेमचन्द्रः । २ । १४९ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजित्¦ पु॰ खेन शून्यभावनया जयति संसारं जि--क्विप्। बुद्धभेदे सहि
“सर्वं शून्यं शून्यमिति” भावनया ऊगतां-स्थिरत्वनिराकरणेन संसारं जयतीति” तस्य तथात्वं बुद्ध-शब्दे विवृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजित्¦ m. (-जित्) A Budd'ha, one of the seven teachers or saints of the Budd'ha sect. E. ख heaven, and जित् who subdues.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजित् [khajit], N. of Buddha.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खजित्/ ख--जित् m. " conquering heaven " , N. of a बुद्धL.

"https://sa.wiktionary.org/w/index.php?title=खजित्&oldid=314272" इत्यस्माद् प्रतिप्राप्तम्