यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनः, पुं, (खजि + कर्त्तरि ल्युः ।) स्वनामख्यात- पक्षी । तत्पर्य्यायः । खञ्जरीटः २ । इत्यमरः । २ । ५ । १५ ॥ कणाटीनः ३ काकच्छर्द्दिः ४ खञ्जखेलः ५ तातनः ६ मुनिपुत्त्रकः ७ भद्रनामा ८ रत्न- निधिः ९ । इति त्रिकाण्डशेषः ॥ खञ्जखेटः १० गूढनीडः ११ तण्डकः १२ चरः १३ । इति शब्दमाला ॥ काकच्छदः १४ नीलकण्ठः १५ कणाटीरः १६ कणाटारकः १७ । इति शब्द- रत्नावली ॥ (अस्य दर्शनेन यत् शुभाशुभं फलं भवति तदुक्तं बृहत्संहितायां ४५ अध्याये । तद्यथा, -- “खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे । प्रोक्तानि यानि मुनिभिः फलानि तानि प्रवक्ष्यामि ॥” तत्र चत्वारः खञ्जना भवन्ति । तेषां नामान्याह । “स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः । आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥ कृष्णो गलेऽस्य विन्दुः सितकरटान्तः स रिक्त- कृद्रिक्तः । पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥” अथ कस्मिन् काले दृष्टः कीदृक्फलं करोति इत्याह । “अथ मधुरसुरभिफलकुमुमतरुषु सलिलाशयेषु पुण्येषु । करितुरगभुजगमूर्द्ध्नि प्रासादोद्यानहर्म्म्येषु ॥ गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपे । हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ॥ हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु । दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥ पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते । शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥ गृहपटलेऽर्थभ्रंशो वध्रे बन्धोऽशुचौ भवति रोगः । पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु ॥ महिषोष्ट्रगर्द्दभास्थिश्मशानगृहकोणशर्करा- द्रिस्थः । प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥ पक्षौ धुन्वन्नशुभः शुभः पिबन्वारि निम्नगासंस्थः । सूर्य्योदयेऽथ शस्तो नेष्टफलः खञ्जनोऽस्तमये ॥ नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् । पश्येत्तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥ तस्मिन् निधिर्भवति मैथुनमेति यस्मिन् यस्मिंस्तु छर्द्दयति तत्रतलेऽस्ति काचः । अङ्गारमप्युपदिशन्ति पुरीषणेऽस्य तत्कौतुकापनयनाय खनेद्धरित्रीम् ॥ मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः । धनकृदभिनिलीयमानको वियति च बन्धुसमागमप्रदः ॥ नृपतिरपि शुभं शुभप्रदेशे खगमवलोक्य महीतले विदध्यात् । सुरभिकुमुमधूपयुक्तमर्घं शुभमभिनन्दितमेवमेति वृद्धिम् ॥ अशुभमपि विलोक्य खञ्जनं द्विजगुरुसाधुसुरार्च्चने रतः । न नृपतिरशुभं समाप्नुया- न्न यदि दिनानि च सप्त मांसभुक् ॥” ततः कालफलप्रदर्शनार्थमाह । “आ वर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषे । दिक्स्थानमूर्त्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम् ॥” शाकुने दिग्विशेषेऽस्य शब्दफलं यथा, -- “वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये । वायव्यां वरवस्त्रगन्धसलिलं दित्याङ्गना चोत्तरे- ऐशान्यां मरणं ध्रुवं निगदितंदिग्लक्षणं खञ्जने ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनः [khañjanḥ], [खञ्ज्-ल्युट्] A species of the wag-tail; स्फुट- कमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् Gīt.11; नेत्रे खञ्जनगञ्जने S. D; एको हि खञ्जनवरो नलिनीदलस्थः Ś. Til.4,5. -ना A kind of wag-tail.

Mustard. -नम् Going lamely. -Comp. -रतम् the cohabitation of saints.

"https://sa.wiktionary.org/w/index.php?title=खञ्जनः&oldid=314333" इत्यस्माद् प्रतिप्राप्तम्