यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनाकृतिः, स्त्री, (खञ्जनस्याकृतिरिवाकृतिरस्य ।) खञ्जनविशेषः । इति शब्दचन्द्रिका ॥ तत्- पर्य्यायः । हापुत्त्रिका २ खञ्जनिका ३ सर्षपी ४ । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनाकृति¦ पुंस्त्री खञ्जनस्येवाकृतिरस्य।

१ खञ्जनाकारेपक्षिभेदे शब्दच॰।

६ त॰

२ खञ्जनस्याकारे स्त्री।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनाकृति¦ f. (-तिः) A sort of wag-tail.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनाकृति/ खञ्जना f. a kind of wagtail L.

"https://sa.wiktionary.org/w/index.php?title=खञ्जनाकृति&oldid=498276" इत्यस्माद् प्रतिप्राप्तम्