यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जा¦ स्त्री
“शिखिगुणितदशलघुरचितमपगतलघुयुगलमपर-मिदमखिलम्। सगुरु शकलयुगलकमपि सुपरिघटित-ललितपदवितति भवति शिखा। विनिमयविनिहितशक-लयुगलकलितपदवितति--विरचितगुणनिचया। श्रुति-सुखकृदियमपि जगति ञि जशिर उपगतवति सतिमवति खजा। वृ॰ रत्नाकरोक्ते मात्रावृत्तभेदे अस्यार्थः
“शिखिभिस्त्रिभिर्गुणिता दश लघवस्तैः त्रिंशलघुभि-रित्यर्थः। रचितम्। अपगतं लघुयुगलं यस्मात् तत्अष्टाविंशतिलघुकमित्यर्थः एवं आद्यखण्डमित्येवं रूपम्अपरं द्वितीयं शकलमखिलं सम्पर्शलघरूपमित्यर्थः। अन्ते{??}गुरुवर्णेन सहितं शकलयुगलं खण्डद्वयं यस्यतथाभूतं शिखा नाम छन्दः। तस्याएवार्द्धविनिमयेनञि जशिरः उपगतवति सति खजा खञ्जा नाम छन्दः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जा f. N. of several metres (one consisting of 2 x 28 short syllables + 1 long and 30 short syllables + 1 long ; another containing 30 short syllables + 1 long and 28 short syllables + 1 long ; another containing 2 x 36 short syllables + 1 Amphimacer).

"https://sa.wiktionary.org/w/index.php?title=खञ्जा&oldid=498281" इत्यस्माद् प्रतिप्राप्तम्