यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटः पुं, (खट् + अच् ।) अन्धकूपः । कफः । प्रहारान्तरम् । टङ्कः । इति मेदिनी ॥ तृणम् । इति हेमचन्द्रः ॥ लाङ्गलम् । कत्तृणम् । इत्य- जयपालः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटः [khaṭḥ], [खट्-अच्]

Phlegm.

A blind well.

A hatchet.

A plough.

Grass.

The closed fist.

A kind of blow or wound. -Comp. -कटाहकः a spitting-box.

खादकः a jackal.

a crow.

an animal.

a glass-vessel.

an eater.

"https://sa.wiktionary.org/w/index.php?title=खटः&oldid=314435" इत्यस्माद् प्रतिप्राप्तम्