यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिनी स्त्री, (खट् + बाहुलकात् इनिः । ङीप् च ।) खटी । इति राजनिर्घण्टः ॥ (यथा, हितापदेशे । “न पतति खटिनी ससम्भ्रमा यस्य महद्गण- नायाम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिनी¦ स्त्री खट--बा॰ इनि ङीप्। लेखनद्रव्ये (खडी)। राजनि॰।
“न पतति खटिनो ससम्भ्रमा यस्य” इत्युद्भटः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिनी¦ f. (-नी) Chalk. E. खट् to seek, इनि affix, fem. affix ङीष्; also कठिनी।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिनी [khaṭinī] खटी [khaṭī], खटी Chalk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खटिनी f. chalk Bhpr. iii.

खटिनी See. खट.

"https://sa.wiktionary.org/w/index.php?title=खटिनी&oldid=498290" इत्यस्माद् प्रतिप्राप्तम्