यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टाशः, पुं स्त्री, (खट्टः आत्मा वृतः सन् अश्नाति इति । अश् + अच् । अश्नुते व्याप्नोति गात्र- गन्धेन वा । अशूङ् नव्याप्तौ + अच् ।) वनजन्तु- विशेषः । खटाश इति गन्धगोकुला इति च भाषा । तत्पर्य्यायः । गन्धौतुः २ वनवासनः ३ । इति त्रिकाण्डशेषः ॥ खट्टाशी ४ वनाखुः ५ । इति शब्दरत्नावली ॥ खट्टासः ६ गन्धमार्जारः ७ वनश्वा ८ शालिः ९ । इति जटाधरः ॥ पुष्य- लकः १० । इति दुर्गादासधृतवचनम् ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टाशः [khaṭṭāśḥ] शी [śī], शी The civet-cat.

"https://sa.wiktionary.org/w/index.php?title=खट्टाशः&oldid=314585" इत्यस्माद् प्रतिप्राप्तम्