यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टासः, पुं, (खट्टाश + पृषोदरात् शकारस्य सत्वम् । यद्वा, खट्ट इवासति दीप्यते प्रकाशते । अस दीप्तौ + अच् ।) खट्टाशः । इति जटाधरः ॥ (लक्षणमस्य यथा भैषज्यरत्नावल्यां वातव्याध्य- धिकारे । “खट्टासोऽनूपजः श्रेष्ठो वर्त्तुलो मांसलश्च यः । सम्मतो मध्यदेशीयो मध्यमो मरुजोऽधमः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टास¦ पुंस्त्री खट्ट इवासति दीप्यते अस--दीप्तौ अच्। खट्टाशे शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टास¦ m. (-सः) The civet: see the preceding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टास a for ट्टा-शSee. खट्ट.

"https://sa.wiktionary.org/w/index.php?title=खट्टास&oldid=314596" इत्यस्माद् प्रतिप्राप्तम्