यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिकः, त्रि, (खट्टनं आवरणं खट्टः स शिल्पत्वेना- स्यास्तीति । ठन् ।) शाकुनिकः । इति शब्द- माला । पाखिमारा इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिक¦ त्रि॰ खट्टनमावरण खट्टः स शिल्पत्वेनास्त्यस्य ठन्। जालादिना पक्षिमारके(पाखिमारा)शाकुनिके शब्दमा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिक¦ mfn. (-कः-का-कं) A hunter, a fowler, one who lives by killing and selling game. f. (-का)
1. A small bedstead, a cot.
2. A bier or bed on which the corpse is carried. E. खट्ट् to screen, इकन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिकः [khaṭṭikḥ], 1 A butcher.

A hunter, fowler.

The cream on buffalo-milk.

का A small bed-stead, a cot.

A bier.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्टिक m. a butcher , hunter , fowler , one who lives by killing and selling game L.

खट्टिक m. the cream on buffalo-milk L.

"https://sa.wiktionary.org/w/index.php?title=खट्टिक&oldid=498297" इत्यस्माद् प्रतिप्राप्तम्