यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गधर¦ पु॰ खट्वाङ्गं धरति धृ--अच्। शिवे। भृ--क्विप्। खट्वाङ्गभृदपि तत्रार्थे।

३ खट्वाङ्गधारिणि त्रि॰। [Page2460-a+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वाङ्गधर/ खट्वा m. " staff-bearer " , N. of शिवBhP. iv , 19 , 20

"https://sa.wiktionary.org/w/index.php?title=खट्वाङ्गधर&oldid=314689" इत्यस्माद् प्रतिप्राप्तम्