यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड, इ ङ मथि । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् । इदित् ।) मथि मन्थने मन्थनञ्चेह भञ्जनम् । इ, खण्ड्यते । ङ, खण्डते दण्डेन भाण्डं लोकः । इति दुर्गादासः ॥

खड, क भेदे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, खाडयति । इति दुर्गादासः ॥

खडम्, क्ली, पुं, (खण्ड्यते छिद्यते धान्ये पक्वे सति इति । खड + कर्म्मणि अप् ।) लघुतृणम् । इति शब्दरत्नावली । खड् इति भाषा ॥

खडः, पुं, (खड + भावकर्म्मादौ यथायथं अप् ।) पानान्तरम् । भेदः । इति मेदिनी । डे । ८ ॥ खडयूषो यथा, चक्रदत्ते । “तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः । सुपक्कं खडयूषोऽयमयं काम्बलिकोऽपरः ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड¦ मन्थने भञ्जने च भ्वा॰ आत्म॰ इदित् सक॰ सेट्। खण्डतेअखण्डिष्ट। चखण्डे खण्डनं खण्डः खण्डितः।

खड¦ भेदने चुरा॰ उभ॰ सक॰ सेट्। खाडयति--त अचीखडत् तखाडयाम् वभूव आस चकार चक्रे। खण्डयन्।

खड¦ न॰ खड अच्।

१ तृणभेदे (खड)

२ पानकभेदे, पु॰ मेदि॰तच्च पानकं वैद्यके प्रसिद्धम् तत्करणप्रकारः वैद्याज्ज्ञेयःयथाह सुश्रुतः
“खडाः खडयवाग्वश्च खाडवाः पानकानिच। एवमादीनि चान्यानि क्रियन्ते वैद्यवाक्यतः” स च भोजनकाले प्रस्तरमात्रे पेयो यथोक्तं सुश्रुते
“सूक्तानि च खडांश्चैव सर्वशैलेषु दापयेत्”। खड +चातुरर्थ्यामनद्यामपि मतुप् मस्य वः। खडवत् खडस-न्निकृष्टदेशादौ त्रि॰ स्त्रियां ङीप्।

३ ऋषिभेदे पु॰ तस्यगोत्रापत्यम् अश्वा॰ फञ्। खाडायन तद्गोत्रापत्ये पुंस्त्री॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड¦ r. 10th cl. (खाडयति) also (इ,) खडि r. 1st and 10th cls. (खण्डति, खण्डयति) and (इ ङ) खडिङ् r. 1st cl. (खण्डते) To divide, ‘to tear, to break off a part or piece.

खड¦ m. (-डः)
1. Breaking, dividing.
2. Buttermilk boiled with acid [Page222-a+ 60] vegetables and spices.
3. A small grass. f. (-डी) Chalk. E. खड्। to break, &c. affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खडः [khaḍḥ], 1 Breaking, dividing.

Butter milk boiled with acid vegetables and spices.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड m. ( g. मध्व्-आदि)dividing , breaking L.

खड m. buttermilk boiled with acid vegetables and spices Car. vi , 9 Sus3r. i , vi

खड m. N. of a man g. अश्वा-दि

खड mn. (= खट)a kind of small grass , straw L.

"https://sa.wiktionary.org/w/index.php?title=खड&oldid=498306" इत्यस्माद् प्रतिप्राप्तम्