यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गटः, पुं, (खड्गैव अटतीति । अट् + अच् । शकन्ध्वादित्वात् साधुः ।) बृहत्काशः । इति हारावली ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गट m. a large kind of reed (Saccharum spontaneum , बृहत्-काश) L.

"https://sa.wiktionary.org/w/index.php?title=खड्गट&oldid=498313" इत्यस्माद् प्रतिप्राप्तम्