यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गपिधानम्, क्ली, (खड्गस्य पिधानमाच्छा- दनम् ।) खड्गकोषः । खाप इति भाषा । इति हलायुधः ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खड्गपिधान/ खड्ग--पिधान n. the sheath of a sword

खड्गपिधान/ खड्ग--पिधान n. scabbard L.

"https://sa.wiktionary.org/w/index.php?title=खड्गपिधान&oldid=498319" इत्यस्माद् प्रतिप्राप्तम्