यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनाध्वगः, पुं, (गगनरूपाध्वना आकाशपथेन गच्छतीति यद्वा गगनाध्वानं व्याप्य गच्छति । अनन्तगगनरूपमद्धानं व्याप्य सर्व्वतः स्थित इत्येव प्रकृततातपर्य्यार्थः । गम + डः ।) सूर्य्यः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनाध्वग¦ पु॰ गगनाध्वना आकाशमार्गेण गच्छतिगम--ड। सूर्य्ये हेम॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनाध्वग/ गगना m. " wandering in the sky " , the sun L.

गगनाध्वग/ गगना m. a planet W.

गगनाध्वग/ गगना m. a celestial spirit W.

"https://sa.wiktionary.org/w/index.php?title=गगनाध्वग&oldid=498649" इत्यस्माद् प्रतिप्राप्तम्