यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनेचरः, पुं, (गगने चरतीति । “चरेष्टः ।” ३ । २ । १६ । इति टः । अलुक् समासः ।) ग्रहः । नक्षत्रम् । इति सिद्धान्तशिरोमणिः ॥ (गगन- चारिणि त्रि । यथा, महाभारते । १ । २७ । १५ । “तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनेचर¦ पु॰ गगने चरति चर--ट अलुक् स॰।

१ देवे

२ सूर्थ्यादिग्रहे

३ राशिचक्रे च।

४ विहगादौ त्रि॰स्त्रियां टाप्।
“तस्मिंस्तु कथिते माता कारणे गगने-चरः” भा॰ आ॰

२७ अ॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनेचर mfn. going in the air R. iii , 39 , 26 BhP. vi , 17 , 1

गगनेचर m. a bird MBh. i , 1317

गगनेचर m. a planet Siddha7ntas3.

गगनेचर m. a lunar mansion ib.

गगनेचर m. a heavenly spirit W.

"https://sa.wiktionary.org/w/index.php?title=गगनेचर&oldid=498652" इत्यस्माद् प्रतिप्राप्तम्