यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गगनोल्मुकः, पुं, (गगने गगनस्य वा उल्मुक इव । मङ्गलग्रहस्य रक्तवर्णत्वात् तथात्वम् ।) मङ्गलग्रहः । इति हारावली ॥

"https://sa.wiktionary.org/w/index.php?title=गगनोल्मुकः&oldid=130908" इत्यस्माद् प्रतिप्राप्तम्