यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेयः, पुं, (गङ्गायां गङ्गादिनद्यामित्यर्थः अटतीति । अट् + अच् । ततो ढक् । यद्वा गङ्गातटेयातीति । या + कः । पृषोदरात् तकार- लोपे साधुः ।) मत्स्यभेदः । चिङ्गिडि इति भाषा । तत्पर्य्यायः । गलानिलः २ । इति त्रिकाण्डशेषः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाटेयः [gaṅgāṭēyḥ], A kind of prawn; L. D. B.

"https://sa.wiktionary.org/w/index.php?title=गङ्गाटेयः&oldid=320369" इत्यस्माद् प्रतिप्राप्तम्