यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गादित्य¦ पु॰ काशीस्थे विश्वेशाद्दक्षिणस्थिते आदित्यभेदे
“गङ्गादित्योऽस्ति तत्रान्यो विश्वेशाद्दक्षिणेन वै। तस्यदर्शनमात्रेण नरः शुद्धिमियादिह। यदा गङ्गा समायाता भगीरथपुरस्कृता। तदा गङ्गां परिष्टोतुं रवि-स्तत्रैव संस्थितः। तस्याप्यहर्न्निशं गङ्गां संमुखीकृत्य-भास्करः। परिष्टौति प्रसन्नात्मा गङ्गाभक्तवरप्रदः। गङ्गादित्यं समाराध्य वाराणस्यां नरोत्तमः। न जातुदुर्गतिं क्वापि लभते च न रोगभाक्” काशीख॰

५१ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गादित्य/ गङ्गा m. ( गा-द्)a form of the sun Ka1s3i1Kh. vli , 46 ; li.

"https://sa.wiktionary.org/w/index.php?title=गङ्गादित्य&oldid=320393" इत्यस्माद् प्रतिप्राप्तम्