यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गापत्री, स्त्री, (गङ्गावत् पवित्रं शुभ्रं वा पत्रमस्या इति ङीष् ।) वृक्षविशेषः । तत्पर्य्यायः । पत्री २ सुगन्धा ३ गन्धपत्रिका ४ । अस्या गुणाः । कटुत्वम् । उष्णत्वम् । वातनाशित्वम् । व्रण- रोपणत्वञ्च । इति राजनिर्धण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गापत्री¦ स्त्री गङ्गेव शुभ्रं पत्रमस्याः ङीप। सुगन्धि-कायां वृक्षभेदे राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=गङ्गापत्री&oldid=498667" इत्यस्माद् प्रतिप्राप्तम्