यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गासुतः, पुं, (गङ्गायाः सुतः पुत्त्रः ।) कार्त्ति- केयः । इति हेमचन्द्रः ॥ (यथा, महाभारते । ३ । २३१ । १५ । “सहस्रशीर्षस्त्वमनन्तरूपः सहस्रपात्त्वं गुरुशक्तिधारी । गङ्गासुतस्त्वं स्वमतेन देव ! स्वाहामहीकृत्तिकानां तथैव ॥”) भीष्मश्च । इति पुराणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गासुत¦ पु॰

६ त॰।

१ भीष्मे,

२ कार्त्तिकेये च हम॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गासुत¦ m. (-तः)
1. A name of KARTIKEYA.
2. A name of the hero BHISHMA: see गङ्गाज। E. गङ्गा, and सुत a son; the son of GANGA.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गासुत/ गङ्गा--सुत m. (= -ज)N. of the deity कार्त्तिकेयMBh. iii , 14642

गङ्गासुत/ गङ्गा--सुत m. of भीष्मL.

"https://sa.wiktionary.org/w/index.php?title=गङ्गासुत&oldid=498676" इत्यस्माद् प्रतिप्राप्तम्