यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदन्तफला, स्त्री, (गजदन्ताकृति गजदन्त इव शुभ्रं वा फलमस्याः ।) डङ्गरीलता । इति राज- निर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदन्तफला¦ स्त्री गजदन्त इव फलमस्याः।

१ डङ्गरीलतायाम् राजनि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजदन्तफला/ गज--दन्त---फला f. a kind of pumpkin L.

"https://sa.wiktionary.org/w/index.php?title=गजदन्तफला&oldid=498698" इत्यस्माद् प्रतिप्राप्तम्