यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपति¦ पु॰

६ त॰।

१ श्रेष्ठगजे

२ अत्युच्चगजे च
“गजपतिद्वयसीरपि हैमनः” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपति¦ m. (-तिः)
1. A large state elephant.
2. A king. E. गज, and पति a master.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजपति/ गज--पति m. a lord or keeper of elephants Sin6ha7s.

गजपति/ गज--पति m. a title given to kings( e.g. to an old king in the south of जम्बु-द्वीप) Rasik. vii , 3

गजपति/ गज--पति m. a stately elephant S3is3. vi , 55.

"https://sa.wiktionary.org/w/index.php?title=गजपति&oldid=498703" इत्यस्माद् प्रतिप्राप्तम्