यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजबन्धनी, स्त्री, (गजः हस्ती बध्यते लौह- शृङ्खलादिभिः रुध्यतेऽस्याम् । बन्ध + ल्युट् ङीप् च ।) गजबन्धनस्थानम् । हातिशाला इति भाषा । तत्पर्य्यायः । वारी २ । इत्यमरः । २ । ८ । ४३ ॥ वारिः ३ । इति भरतः ॥ प्रारब्धिः ४ । इति जटाधरशब्दरत्नावल्यौ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजबन्धनी स्त्री।

गजबन्धनशाला

समानार्थक:वारी,गजबन्धनी

2।8।43।1।3

वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी। घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजबन्धनी¦ स्त्री गजा बध्यन्तेऽत्र ल्युट् ङीप्। हस्तिबन्धनशालायां (हातिशाला) अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजबन्धनी¦ f. (-नी) A post to which an elephant is bound. E. गज, and बन्धन a binding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजबन्धनी/ गज--बन्धनी f. id. L.

"https://sa.wiktionary.org/w/index.php?title=गजबन्धनी&oldid=320945" इत्यस्माद् प्रतिप्राप्तम्