गजशास्त्रमिति किञ्चन शास्त्रम् संस्कृते विद्यते । एतद् शास्त्रम् पालकाप्यः इति केनचित् मुनिना ग्रथितम् इति श्रूयते । सः अङ्गराजस्य रोमपादस्य काले अवर्तत इति इतिहासः वर्तते । कालिदासः स्वस्व रघुवंशे इन्दुमती स्वयंवर-वृत्तान्ते एवम् उक्तवानस्ति ।

"https://sa.wiktionary.org/w/index.php?title=गजशास्त्रम्&oldid=506671" इत्यस्माद् प्रतिप्राप्तम्