यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजासुर¦ पु॰ गजाकारोऽसुरः। असुरभेद। तस्योत्पत्तिकथा च स्कन्दपु॰ गणेशख॰

१० अ॰ यथा
“साम्प्रतं कथयिव्यामि गजासुरकथानकम्। पुरा युगे सराजासोन्नीतिज्ञो लोकपालकः। लक्ष्मीवान् रूपसम्पन्नोवेदशास्त्रार्थकोविदः। देवद्विजार्चनरत आत्मविद्याविशा-रदः”।
“महेश इति नाम्ना च विख्यातो भुवनत्रये” इत्युपक्रम्य
“उत्पत्तिप्राप्स्यते राजन् त्वया योनौ गजस्यहेति” गुरुवाक्यमुपन्यस्य
“कदाचिद्गच्छता तेन वीक्षितो नारदःपथि। अवमन्य ययौ तं तु सप्तोऽसौ मुनिना रुषा। इभास्यो भवितासि त्वमौद्धत्यादन्यजन्मनि। गजासुर इतिख्यातिं यास्यसि त्वं नराधिप!। कैलासे प्राप्स्यसेस्थानमन्ते तस्येव जन्मनि। अवमन्य यतो यातोमामिदानीं नराधम!। इयुक्तान्तर्हितो भूत्वा सस्वयं नारदी मुनिः। गुरुनारदवाक्याभ्यां महेशो वि-स्मयं गतः। गते बहुतिथे काले राजा पञ्चत्वमाप सः। पर्य्यलीकानने स्कन्द! करिण्यां जनिमाप सः। इभास्योबलवान् वीरः सर्वत्रासौ नराकृतिः”

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजासुर/ गजा m. the असुरगज(slain by शिव) Ba1lar. ii , 34

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--killed by गणेश (शिव-म्।प्।). Br. IV. २७. ९८ and १०१. M. ५५. १६. [page१-505+ ३०]

"https://sa.wiktionary.org/w/index.php?title=गजासुर&oldid=498738" इत्यस्माद् प्रतिप्राप्तम्