यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजेन्द्र¦ m. (-न्द्रः)
1. A large and excellent elephant.
2. INDRA'S elephant E. गज, and इन्द्र chief.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजेन्द्र/ गजे m. = ज-राजMBh. i Nal. xii , 40

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the legend of विष्णु freeing the ele- phant in trouble. While wandering in the hills, this lord of elephants felt thirsty and entered a lake in the त्रिकूट hill. While drinking water, a crocodile caught hold of its feet. Finding himself on the brink of death, Gajendra bestowed his thought on Hari on account of the वासन of the previous birth. Pleased with his prayer, Hari flew on गरुड with his cakra and released the animal from the crocodile. The elephant attained a form like that of Hari. This elephant was in his previous birth a पाण्ड्यन् king by name Indradyumna devoted to Hari but cursed by Agastya to be born as elephant. फलकम्:F1:  भा. III. १९. ३५: VIII. 1. ३०: 2. २०-33: 3 (whole): 4. 6-२५.फलकम्:/F Hari blessed Gajendra who got मोक्ष by सत्सन्ग। फलकम्:F2:  इबिद्। X. ७१. 9: XI. १२. 6.फलकम्:/F Hence गजेन्द्रमोक्ष. फलकम्:F3:  इबिद्। II. 7. १५-16.फलकम्:/F
(II)--the ऐरावत which came out of the churning of the ocean of milk. It was taken up by Indra. M. २५१. 3.
"https://sa.wiktionary.org/w/index.php?title=गजेन्द्र&oldid=498742" इत्यस्माद् प्रतिप्राप्तम्