यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्व पुं।

अहङ्कारः

समानार्थक:गर्व,अभिमान,अहङ्कार

1।7।22।1।1

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्व¦ महे भ्वा॰ पर॰ सक॰ सेट्। गर्वति अगर्वीत्। जगर्व। गर्वितः। गर्वः।
“खर्वे! गर्वसमूहपूरिततनो!” तारास्तवः।

गर्व¦ पु॰ गर्व--घञ्। अभिमाने,
“ऐश्वर्य्यरूपतारुण्यकुलविद्याब-लैरपि। इष्टलाभादिनान्येषामवज्ञा गर्वः ईरितः” इन्युक्ते

२ ऽवज्ञाभेदे
“गर्वो मदः प्रभावश्रीविद्यासत्-कुलतादिजः।
“अवज्ञासविलासाङ्गदर्शनाऽविनयादिकृत्” सा॰ द॰ उक्ते

३ व्यभिचारिभावभेदे। अमरे अहङ्कार-पर्य्यायतोक्तिः ईषद्भेदमनादृत्यैव।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्वः [garvḥ], 1 Pride, arrogance; मा कुरु धनजनयौवनगर्वं हरति निमेषात्कालः सर्वम् Moha. M.4; मुधेदानीं यौवनगर्वं वहसि M.4.

Pride considered as one of the 33 subordinate feelings in rhetoric; रूपधनविद्यादिप्रयुक्तात्मोत्कर्षज्ञानाधीनपरावहेलनम् R. G.; or, according to S. D. गर्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥ 181.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्व m. pride , arrogance R. ii , 31 , 20 Ragh. C iii , 51 VarBr2S. etc.

गर्व m. (in dram. ) proud speech Sa1h. vi , 200.

"https://sa.wiktionary.org/w/index.php?title=गर्व&oldid=499120" इत्यस्माद् प्रतिप्राप्तम्