यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्दा f. id. ib.

गल्दा f. (1. गल्)straining (?) RV. viii , 1 , 20 ( Nir. vi , 24 ).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गल्दा स्त्री.
प्रवाह, धारा, मा.श्रौ.सू. 1.7.2.18; अनु. इस ऋचा के साथ ‘बूंदें मुझमें प्रविष्ट हों, वेणु से (निकली) धारा मेरे रस में स्फूर्ति का सञ्चार कर दे, अश्व मेरे यश को खींचे; ऋत्विग्-गण एवं यजमान खाते हैं। होता सबसे पहले इसका आनन्द लेता है।

"https://sa.wiktionary.org/w/index.php?title=गल्दा&oldid=478166" इत्यस्माद् प्रतिप्राप्तम्