यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूढम्, क्ली, (गुह + भावे क्तः ।) रहः । गुह्यम् । इति मदिनी । ढे । १ ॥

गूढः, त्रि, (गुह + कर्म्मणि क्तः ।) संवृतः । गुप्तः । इत्यमरमेदिनीकरौ ॥ (यथा, पञ्चदश्याम् । ३ । ३८ । “शक्तिरस्त्यैश्वरी काचित् सर्व्ववस्तुनियामिका । आनन्दमयमारभ्य गूढा सर्व्वेषु वस्तुषु ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूढ वि।

कृतगोपनः

समानार्थक:गूढ,गुप्त

3।1।89।1।3

निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते। द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूढ¦ त्रि॰ गुह--क्त।

१ गुप्ते

२ संवृते च अमरमेदिन्यौ।
“कामिनीकुचकलसवत् गूढं चमत्करोति” सा॰ द॰
“गूढाकारेङ्गितस्य च” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूढ¦ mfn. (-ढः-ढा-ढं) Hidden, concealed. n. (-ढं)
1. A solitary or private place.
2. A private part.
3. A mystery. E. गुह् to hide, affix क्त। deriv. irregular.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूढ [gūḍha], p. p. [गुह्-क्त]

Hidden, concealed, kept secret.

Covered.

Invisible, latent.

Secret, private.

Disguised.

ढम् A solitary or private place.

A private part.

A mystery.

One of the शब्दालङ्कारs.ind. Secretly; संवत्सरं तत्र विहृत्य गूढम् Mb.3.176.1.-Comp. -अङ्गः a tortoise. -अङ्घ्रिः a snake. -अर्थ a. having a hidden meaning (cf. ˚चन्द्रिका-तत्त्वदीपिका-दीपिका &c. N. of different commentaries). -र्थः the hidden or mystic sense; A. L. -आत्मन् (the compound word being गूढोत्मन् thus accounted for in Sk.; भवेद् वर्णागमाद् हंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णलोपात्पृषोदरः) the Supreme soul. -आलेख्यम् Cipher writing; Kau. A.1.12. -उत्पन्नः, -जः one of the 12 kinds of sons in Hindu-law; he is a son born secretly of a woman, when her husband is absent, the real father being unknown; गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः Y.2.129; Ms.9.159,17. -चार -चारिन् a. going about secretly; Y.2.268. (-m.) a spy, secret emissary. -नीडः the wag-tail.

पथः a hidden path.

a by-path.

the mind, intellect. -पाद्, -पादः a snake. -पुरुषः a spy, secret emissary, disguised agent; गूढपुरुषोत्पत्तिः Kau. A.1.11. -पुष्पकः the Bakula tree. -भाषितम् secret intelligence, private communication.

मार्गः a passage under-ground.

a defile. -मैथुनः a crow. -वर्चस् m.

'a concealed witness', one placed to overhear secretly what has been said by the defendant.

a frog. -a. of concealed glory; तल्लक्षणज्ञा अपि गूढवर्चसम् Bhāg. 1.19.28.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गूढ mfn. ( गू।अRV. )covered , hidden , concealed , invisible , secret , private RV. etc.

गूढ mfn. disguised Mn. ix , 261 MBh. iii , 17311 Page361,1

गूढ n. a secret place or mystery Kat2hUp. i , 1 , 29

गूढ n. one of the शब्दालंकारs Sarasv. ii , 19

गूढ ( अम्) ind. secretly Das3. vii , 248 Ra1jat. v , 268

गूढ See. 1. गुह्.

"https://sa.wiktionary.org/w/index.php?title=गूढ&oldid=336061" इत्यस्माद् प्रतिप्राप्तम्