यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलकम्, क्ली, (गुड + घञ् । स्वार्थे कन् च । ण्वुल् इत्येके ।) गोलोकम् । यथा, तन्त्रे । “यद्रूपं गोलकं धाम तद्रूपं नास्ति मामके ॥”

गोलकः, पुं, (गुड + घञ् । ततः स्वार्थे कन् । डस्य लत्वं च । ण्वुल् इत्येके ।) मृते भर्त्तरि जारजः । इत्यमरः ॥ रा~डेर छेले इति भाषा ॥ (यथा, मनुः । ३ । १५६ । “शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥”) अलिञ्जरः । गुडः । पिण्डः । इति हेमचन्द्रः ॥ गन्धरसः । इति रत्नमाला ॥ कलायः । इति शब्दचन्द्रिका ॥ मटर इति ख्यातः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलक पुं।

विधवायाम्_जारजातः_पुत्रः

समानार्थक:गोलक

2।6।36।1।2

अमृते जारजः कुण्डो मृते भर्तरि गोलकः। भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलक¦ पु॰ गुड--ण्वुल् डस्य लः।

१ मणिके अलिञ्जरे (जाला)

२ गुडे च हेमच॰।

३ गन्धरसे रत्नमाला

३ कलाये (मटर)ख्याते शब्दच॰ तस्य गोलाकृतित्वात् तथात्वम्। गोल +स्वार्थे क।

४ गोलशब्दार्थे

५ पिण्डे च
“तेजसां गोलकःसूर्य्यः ग्रहर्क्षाण्यम्बुगोलकाः। प्रभावन्तोहि दृश्यन्तेसूर्य्यरश्मिप्रदोपिताः” सू॰ सि॰।

६ गोलोके न॰
“यद्रूपंगोलकं धाम तद्रूपं नास्ति मामके” तन्त्रसा॰। जारज-गोलकस्य संस्कारार्हता कुण्डशब्दे

२०

८७ पृ॰ उक्ता।

७ इन्द्रियाधिष्ठानभेदे न॰। चक्षुर्गोलकम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलक¦ m. (-कः)
1. A wooden ball for playing with, or any thing globu- lar, a sphere, a globe, &c.
2. A widow's bastard.
3. A water jar.
4. Gum myrrh,
5. Pease. n. (-कं) The heaven of KRISHNA. E. कन् added to the preceding. गुड-ण्वुल् डस्य लः |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलकः [gōlakḥ], [गुड् ण्वुल डस्य लः]

A ball, globe; भूगोलक- विशेषं नामरूपमानलक्षणतो व्याख्यास्यामः Bhāg.5.16.4.

A wooden ball for playing with.

A globular waterjar.

A widow's bastard; परदारेषु जायेते द्वौ सुतौ कुण्ड- गोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥ Ms.3.174.

A conjunction of six or more planets in one sign.

Glans penis.

Molasses.

Gum myrrh.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोलक m. a ball or globe BhP. v , 16 , 4 VS. xxxi , 22 Sch. etc.

गोलक m. a ball for playing with Hariv. 15549

गोलक m. glans penis Sa1y. on AitBr. i , 20

गोलक m. a kind of pease(= पलाश) Gobh. iv , 4 , 26 S3a1n3khGr2. iv , 19 , 4

गोलक m. myrrh L.

गोलक m. a globular water-jar L.

गोलक m. a kind of dish Gal.

गोलक m. a widow's bastard Mn. iii , 156 and 174 MBh. iii , 13366

गोलक m. the conjunction of all the planets in one sign VarBr2. xii , 3 and 19

गोलक m. N. of a pupil of देव-मित्रVa1yuP. i , 60 , 64

गोलक n. a ball or globe Nya1yam. Sch.

गोलक n. = गो-लोक, Tantr.

गोलक n. (used for playing) HParis3.

गोलक n. the jujube Gal.

गोलक n. for गोधिकाSee.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a disciple of शाकल्य. वा. ६०. ६४.

"https://sa.wiktionary.org/w/index.php?title=गोलक&oldid=429135" इत्यस्माद् प्रतिप्राप्तम्