यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घग्ध¦ हसने भ्वा॰ पर॰ अक॰ सेट्। घग्धति अघग्धीत्। जघग्ध।

"https://sa.wiktionary.org/w/index.php?title=घग्ध&oldid=347278" इत्यस्माद् प्रतिप्राप्तम्