यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटसृञ्जय¦ पु॰ ब॰ व॰। दक्षिणस्थे जनपदभेदे
“अथापरे जन-पदा दक्षिणा भरतर्षभ!” इत्युपक्रमे
“मूषकास्तनबालाश्चसनीपा घटसृञ्जयाः” जम्बुखण्डनिर्म्माणे भा॰ भी॰

९ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटसृञ्जय/ घट--सृञ्जय m. pl. N. of a people MBh. vi , 371.

"https://sa.wiktionary.org/w/index.php?title=घटसृञ्जय&oldid=347441" इत्यस्माद् प्रतिप्राप्तम्