यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिघट¦ पु॰ घट्या घटते घट--अच् संज्ञात्वात् ह्रस्वः। म-हादेवे तस्य कालरूपेण घटीवत् स्थितत्वात् तथात्वम्।
“नमोऽघटाय घण्टाय नमो घटिघटाय च” हरिवं॰

२७

८ अ॰ शिवस्तुतौ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिघटः [ghaṭighaṭḥ], An epithet of Śiva.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिघट/ घटि--घट m. N. of शिवHariv. 14884 (See. घटिन्.)

"https://sa.wiktionary.org/w/index.php?title=घटिघट&oldid=347550" इत्यस्माद् प्रतिप्राप्तम्