यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटित¦ त्रि॰ घट--णिच्--क्त।

१ योजिते रचिते

२ स्ववि-षयताव्याप्यविषयताविशिष्टे भवति च वह्न्यभावः वह्नि-घटितः वह्न्यभावविषयताया वह्निविषयताव्याप्यत्वात्”
“प्रतियोगिवैयधिकरण्यघटितव्यापकताया निवेशः” व्युत्पत्तिवादे गदाधरः। तस्य भावः त्व घटितत्व तद्भावेन॰। विशिष्टान्तराघटितत्वं विशिष्टद्वयाघटितत्वम्इति च सामान्यनिरुक्तौ गदाधरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटित¦ mfn. (-तः-ता-तं)
1. Devised, attempted.
2. Made of.
3. In contact with, contiguous, joined. E. घट् to make effort, णिच् क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटित [ghaṭita], p. p. [घट् णिच् क्त]

United, joined, connected; प्रथमानुरागघटिता Māl.1.23.

Planned, devised.

Happened.

Effected, produced.

Made or composed of.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटित mfn. planned , devised , attempted W.

घटित mfn. happened , occurred W.

घटित mfn. connected with , involving( ifc. ) Jaim. i , 1 , 5 Sch.

घटित mfn. shut Hcar. v , 96

घटित mfn. produced , effected by , made , made of (in comp. ) Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=घटित&oldid=347561" इत्यस्माद् प्रतिप्राप्तम्