यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिन्धय¦ त्रि॰ घटीं धयति घेट--खश् मुम् ह्रस्वश्च। कुम्भधायके।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटिन्धय¦ mfn. (-यः-या-यं) Who drinks a G'hati, (in measure.) E. घटी and घै to drink, खश् aff. मुम् ह्रस्वश्च |

"https://sa.wiktionary.org/w/index.php?title=घटिन्धय&oldid=347582" इत्यस्माद् प्रतिप्राप्तम्