यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टजीवा, [न्] पुं, (घट्टेन घट्टे देयतरपण्येन शुल्कादिनेत्यर्थः जीवतीति । जीव + णिनिः ।) वर्णसङ्करजातिविशेषः । पाटुनि इति भाषा । स तु वैश्यायां रजकाज्जातः । इति विवादार्णव- सेतुः ॥

"https://sa.wiktionary.org/w/index.php?title=घट्टजीवा&oldid=133093" इत्यस्माद् प्रतिप्राप्तम्