यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना, स्त्री, (घट्ट + “न्यासश्रन्थोयुच् ।” ३ । ३ । १०७ । इत्यस्य सूत्रस्य “घट्टिवन्दिविदिभ्यश्चेति वाच्यम् ।” इति वार्त्तिकोक्त्या युच् टाप् च ।) चलना । (आङ् पूर्ब्बकघट्टनाशब्दस्य प्रयोगो यथा, माघे । १ । १० । “रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नशुतिमण्डलैः स्वरैः ॥”) वृत्तिः । इति हेमत्वन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना¦ स्त्री चु॰ घट्ट--युच्।

१ चालने
“रणद्भिराघट्टनयानभस्वतः” माघः।

२ वृत्तौ च हेमच॰। भ्वा॰ घट्ट-ल्युट्।

३ चालने न॰।
“वृहच्छिलानिष्ठुरकण्टघट्ट-नात्” माघः।
“कम्पयन्तौ महावृक्षानुरुपादपघट्टनैः” हरिवं॰

३७

० अ॰।
“सुप्तसर्पैव दण्डघट्टनात्” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना¦ f. (-ना)
1. Going, moving.
2. Practice, business, means of living.
3. Rubbing or striking together. E. घट्ट् to go, affix युच् fem. टाप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना [ghaṭṭanā], [घट्ट्-युञ्]

Shaking, moving, stirring round, agitating.

Rubbing.

A means of livelihood, practice, business, profession.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट्टना f. (? for घटना)going , moving , practice , business , means of living Pa1n2. 3-3 , 107 Va1rtt. 1.

"https://sa.wiktionary.org/w/index.php?title=घट्टना&oldid=347726" इत्यस्माद् प्रतिप्राप्तम्