यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टः, पुं, (घण् + क्तः ।) स्वनामख्यातव्यञ्जन- विशेषः । मत्स्यघण्टगुणः । बलरुचिकारित्वम् । वातनाशित्वञ्च । इति राजवल्लभः ॥

"https://sa.wiktionary.org/w/index.php?title=घण्टः&oldid=133097" इत्यस्माद् प्रतिप्राप्तम्