यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टुः, पुं, (घण्टयति दीप्यते इति । घटि दीप्तौ + “तन्वादेरुः ।” इति उणादिकोषटीकाधृत- सूत्रेण उः ।) गजघण्टा । प्रतापः । इत्युणादि- कोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टु¦ पु॰ घटि--उन्।

१ गजघण्टायां

२ प्रतापे च उणादिकोषः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टु¦ m. (-ण्टुः)
1. A string of bells tied on an elephant's chest, &c. by way of ornament.
2. Heat, light, &c. E. घटि to shine, Unadi affix उन् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टुः [ghaṇṭuḥ], 1 A string of bells tied on an elephant's chest by way of ornament.

Heat, light.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घण्टु m. a string of bells tied on an elephant's chest as an ornament L.

घण्टु m. heat L. (See. नि-घ्.)

"https://sa.wiktionary.org/w/index.php?title=घण्टु&oldid=348000" इत्यस्माद् प्रतिप्राप्तम्